Declension table of ?pratiṣedhayitṛ

Deva

MasculineSingularDualPlural
Nominativepratiṣedhayitā pratiṣedhayitārau pratiṣedhayitāraḥ
Vocativepratiṣedhayitaḥ pratiṣedhayitārau pratiṣedhayitāraḥ
Accusativepratiṣedhayitāram pratiṣedhayitārau pratiṣedhayitṝn
Instrumentalpratiṣedhayitrā pratiṣedhayitṛbhyām pratiṣedhayitṛbhiḥ
Dativepratiṣedhayitre pratiṣedhayitṛbhyām pratiṣedhayitṛbhyaḥ
Ablativepratiṣedhayituḥ pratiṣedhayitṛbhyām pratiṣedhayitṛbhyaḥ
Genitivepratiṣedhayituḥ pratiṣedhayitroḥ pratiṣedhayitṝṇām
Locativepratiṣedhayitari pratiṣedhayitroḥ pratiṣedhayitṛṣu

Compound pratiṣedhayitṛ -

Adverb -pratiṣedhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria