Declension table of ?pratiṣedhanīyā

Deva

FeminineSingularDualPlural
Nominativepratiṣedhanīyā pratiṣedhanīye pratiṣedhanīyāḥ
Vocativepratiṣedhanīye pratiṣedhanīye pratiṣedhanīyāḥ
Accusativepratiṣedhanīyām pratiṣedhanīye pratiṣedhanīyāḥ
Instrumentalpratiṣedhanīyayā pratiṣedhanīyābhyām pratiṣedhanīyābhiḥ
Dativepratiṣedhanīyāyai pratiṣedhanīyābhyām pratiṣedhanīyābhyaḥ
Ablativepratiṣedhanīyāyāḥ pratiṣedhanīyābhyām pratiṣedhanīyābhyaḥ
Genitivepratiṣedhanīyāyāḥ pratiṣedhanīyayoḥ pratiṣedhanīyānām
Locativepratiṣedhanīyāyām pratiṣedhanīyayoḥ pratiṣedhanīyāsu

Adverb -pratiṣedhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria