Declension table of ?pratiṣedhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhanīyā | pratiṣedhanīye | pratiṣedhanīyāḥ |
Vocative | pratiṣedhanīye | pratiṣedhanīye | pratiṣedhanīyāḥ |
Accusative | pratiṣedhanīyām | pratiṣedhanīye | pratiṣedhanīyāḥ |
Instrumental | pratiṣedhanīyayā | pratiṣedhanīyābhyām | pratiṣedhanīyābhiḥ |
Dative | pratiṣedhanīyāyai | pratiṣedhanīyābhyām | pratiṣedhanīyābhyaḥ |
Ablative | pratiṣedhanīyāyāḥ | pratiṣedhanīyābhyām | pratiṣedhanīyābhyaḥ |
Genitive | pratiṣedhanīyāyāḥ | pratiṣedhanīyayoḥ | pratiṣedhanīyānām |
Locative | pratiṣedhanīyāyām | pratiṣedhanīyayoḥ | pratiṣedhanīyāsu |