Declension table of ?pratiṣedhana

Deva

NeuterSingularDualPlural
Nominativepratiṣedhanam pratiṣedhane pratiṣedhanāni
Vocativepratiṣedhana pratiṣedhane pratiṣedhanāni
Accusativepratiṣedhanam pratiṣedhane pratiṣedhanāni
Instrumentalpratiṣedhanena pratiṣedhanābhyām pratiṣedhanaiḥ
Dativepratiṣedhanāya pratiṣedhanābhyām pratiṣedhanebhyaḥ
Ablativepratiṣedhanāt pratiṣedhanābhyām pratiṣedhanebhyaḥ
Genitivepratiṣedhanasya pratiṣedhanayoḥ pratiṣedhanānām
Locativepratiṣedhane pratiṣedhanayoḥ pratiṣedhaneṣu

Compound pratiṣedhana -

Adverb -pratiṣedhanam -pratiṣedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria