Declension table of pratiṣedhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhanam | pratiṣedhane | pratiṣedhanāni |
Vocative | pratiṣedhana | pratiṣedhane | pratiṣedhanāni |
Accusative | pratiṣedhanam | pratiṣedhane | pratiṣedhanāni |
Instrumental | pratiṣedhanena | pratiṣedhanābhyām | pratiṣedhanaiḥ |
Dative | pratiṣedhanāya | pratiṣedhanābhyām | pratiṣedhanebhyaḥ |
Ablative | pratiṣedhanāt | pratiṣedhanābhyām | pratiṣedhanebhyaḥ |
Genitive | pratiṣedhanasya | pratiṣedhanayoḥ | pratiṣedhanānām |
Locative | pratiṣedhane | pratiṣedhanayoḥ | pratiṣedhaneṣu |