Declension table of pratiṣedhaka

Deva

MasculineSingularDualPlural
Nominativepratiṣedhakaḥ pratiṣedhakau pratiṣedhakāḥ
Vocativepratiṣedhaka pratiṣedhakau pratiṣedhakāḥ
Accusativepratiṣedhakam pratiṣedhakau pratiṣedhakān
Instrumentalpratiṣedhakena pratiṣedhakābhyām pratiṣedhakaiḥ
Dativepratiṣedhakāya pratiṣedhakābhyām pratiṣedhakebhyaḥ
Ablativepratiṣedhakāt pratiṣedhakābhyām pratiṣedhakebhyaḥ
Genitivepratiṣedhakasya pratiṣedhakayoḥ pratiṣedhakānām
Locativepratiṣedhake pratiṣedhakayoḥ pratiṣedhakeṣu

Compound pratiṣedhaka -

Adverb -pratiṣedhakam -pratiṣedhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria