Declension table of pratiṣedhātmakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhātmakam | pratiṣedhātmake | pratiṣedhātmakāni |
Vocative | pratiṣedhātmaka | pratiṣedhātmake | pratiṣedhātmakāni |
Accusative | pratiṣedhātmakam | pratiṣedhātmake | pratiṣedhātmakāni |
Instrumental | pratiṣedhātmakena | pratiṣedhātmakābhyām | pratiṣedhātmakaiḥ |
Dative | pratiṣedhātmakāya | pratiṣedhātmakābhyām | pratiṣedhātmakebhyaḥ |
Ablative | pratiṣedhātmakāt | pratiṣedhātmakābhyām | pratiṣedhātmakebhyaḥ |
Genitive | pratiṣedhātmakasya | pratiṣedhātmakayoḥ | pratiṣedhātmakānām |
Locative | pratiṣedhātmake | pratiṣedhātmakayoḥ | pratiṣedhātmakeṣu |