Declension table of ?pratiṣedhātmaka

Deva

NeuterSingularDualPlural
Nominativepratiṣedhātmakam pratiṣedhātmake pratiṣedhātmakāni
Vocativepratiṣedhātmaka pratiṣedhātmake pratiṣedhātmakāni
Accusativepratiṣedhātmakam pratiṣedhātmake pratiṣedhātmakāni
Instrumentalpratiṣedhātmakena pratiṣedhātmakābhyām pratiṣedhātmakaiḥ
Dativepratiṣedhātmakāya pratiṣedhātmakābhyām pratiṣedhātmakebhyaḥ
Ablativepratiṣedhātmakāt pratiṣedhātmakābhyām pratiṣedhātmakebhyaḥ
Genitivepratiṣedhātmakasya pratiṣedhātmakayoḥ pratiṣedhātmakānām
Locativepratiṣedhātmake pratiṣedhātmakayoḥ pratiṣedhātmakeṣu

Compound pratiṣedhātmaka -

Adverb -pratiṣedhātmakam -pratiṣedhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria