Declension table of ?pratiṣedhātmaka

Deva

MasculineSingularDualPlural
Nominativepratiṣedhātmakaḥ pratiṣedhātmakau pratiṣedhātmakāḥ
Vocativepratiṣedhātmaka pratiṣedhātmakau pratiṣedhātmakāḥ
Accusativepratiṣedhātmakam pratiṣedhātmakau pratiṣedhātmakān
Instrumentalpratiṣedhātmakena pratiṣedhātmakābhyām pratiṣedhātmakaiḥ pratiṣedhātmakebhiḥ
Dativepratiṣedhātmakāya pratiṣedhātmakābhyām pratiṣedhātmakebhyaḥ
Ablativepratiṣedhātmakāt pratiṣedhātmakābhyām pratiṣedhātmakebhyaḥ
Genitivepratiṣedhātmakasya pratiṣedhātmakayoḥ pratiṣedhātmakānām
Locativepratiṣedhātmake pratiṣedhātmakayoḥ pratiṣedhātmakeṣu

Compound pratiṣedhātmaka -

Adverb -pratiṣedhātmakam -pratiṣedhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria