Declension table of ?pratiṣedhārthīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhārthīyam | pratiṣedhārthīye | pratiṣedhārthīyāni |
Vocative | pratiṣedhārthīya | pratiṣedhārthīye | pratiṣedhārthīyāni |
Accusative | pratiṣedhārthīyam | pratiṣedhārthīye | pratiṣedhārthīyāni |
Instrumental | pratiṣedhārthīyena | pratiṣedhārthīyābhyām | pratiṣedhārthīyaiḥ |
Dative | pratiṣedhārthīyāya | pratiṣedhārthīyābhyām | pratiṣedhārthīyebhyaḥ |
Ablative | pratiṣedhārthīyāt | pratiṣedhārthīyābhyām | pratiṣedhārthīyebhyaḥ |
Genitive | pratiṣedhārthīyasya | pratiṣedhārthīyayoḥ | pratiṣedhārthīyānām |
Locative | pratiṣedhārthīye | pratiṣedhārthīyayoḥ | pratiṣedhārthīyeṣu |