Declension table of ?pratiṣedhārthīya

Deva

MasculineSingularDualPlural
Nominativepratiṣedhārthīyaḥ pratiṣedhārthīyau pratiṣedhārthīyāḥ
Vocativepratiṣedhārthīya pratiṣedhārthīyau pratiṣedhārthīyāḥ
Accusativepratiṣedhārthīyam pratiṣedhārthīyau pratiṣedhārthīyān
Instrumentalpratiṣedhārthīyena pratiṣedhārthīyābhyām pratiṣedhārthīyaiḥ pratiṣedhārthīyebhiḥ
Dativepratiṣedhārthīyāya pratiṣedhārthīyābhyām pratiṣedhārthīyebhyaḥ
Ablativepratiṣedhārthīyāt pratiṣedhārthīyābhyām pratiṣedhārthīyebhyaḥ
Genitivepratiṣedhārthīyasya pratiṣedhārthīyayoḥ pratiṣedhārthīyānām
Locativepratiṣedhārthīye pratiṣedhārthīyayoḥ pratiṣedhārthīyeṣu

Compound pratiṣedhārthīya -

Adverb -pratiṣedhārthīyam -pratiṣedhārthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria