Declension table of pratiṣedhārthīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhārthīyaḥ | pratiṣedhārthīyau | pratiṣedhārthīyāḥ |
Vocative | pratiṣedhārthīya | pratiṣedhārthīyau | pratiṣedhārthīyāḥ |
Accusative | pratiṣedhārthīyam | pratiṣedhārthīyau | pratiṣedhārthīyān |
Instrumental | pratiṣedhārthīyena | pratiṣedhārthīyābhyām | pratiṣedhārthīyaiḥ |
Dative | pratiṣedhārthīyāya | pratiṣedhārthīyābhyām | pratiṣedhārthīyebhyaḥ |
Ablative | pratiṣedhārthīyāt | pratiṣedhārthīyābhyām | pratiṣedhārthīyebhyaḥ |
Genitive | pratiṣedhārthīyasya | pratiṣedhārthīyayoḥ | pratiṣedhārthīyānām |
Locative | pratiṣedhārthīye | pratiṣedhārthīyayoḥ | pratiṣedhārthīyeṣu |