Declension table of pratiṣedhāpavāda

Deva

MasculineSingularDualPlural
Nominativepratiṣedhāpavādaḥ pratiṣedhāpavādau pratiṣedhāpavādāḥ
Vocativepratiṣedhāpavāda pratiṣedhāpavādau pratiṣedhāpavādāḥ
Accusativepratiṣedhāpavādam pratiṣedhāpavādau pratiṣedhāpavādān
Instrumentalpratiṣedhāpavādena pratiṣedhāpavādābhyām pratiṣedhāpavādaiḥ
Dativepratiṣedhāpavādāya pratiṣedhāpavādābhyām pratiṣedhāpavādebhyaḥ
Ablativepratiṣedhāpavādāt pratiṣedhāpavādābhyām pratiṣedhāpavādebhyaḥ
Genitivepratiṣedhāpavādasya pratiṣedhāpavādayoḥ pratiṣedhāpavādānām
Locativepratiṣedhāpavāde pratiṣedhāpavādayoḥ pratiṣedhāpavādeṣu

Compound pratiṣedhāpavāda -

Adverb -pratiṣedhāpavādam -pratiṣedhāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria