Declension table of pratiṣedhāpavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhāpavādaḥ | pratiṣedhāpavādau | pratiṣedhāpavādāḥ |
Vocative | pratiṣedhāpavāda | pratiṣedhāpavādau | pratiṣedhāpavādāḥ |
Accusative | pratiṣedhāpavādam | pratiṣedhāpavādau | pratiṣedhāpavādān |
Instrumental | pratiṣedhāpavādena | pratiṣedhāpavādābhyām | pratiṣedhāpavādaiḥ |
Dative | pratiṣedhāpavādāya | pratiṣedhāpavādābhyām | pratiṣedhāpavādebhyaḥ |
Ablative | pratiṣedhāpavādāt | pratiṣedhāpavādābhyām | pratiṣedhāpavādebhyaḥ |
Genitive | pratiṣedhāpavādasya | pratiṣedhāpavādayoḥ | pratiṣedhāpavādānām |
Locative | pratiṣedhāpavāde | pratiṣedhāpavādayoḥ | pratiṣedhāpavādeṣu |