Declension table of ?pratiṣedhākṣara

Deva

NeuterSingularDualPlural
Nominativepratiṣedhākṣaram pratiṣedhākṣare pratiṣedhākṣarāṇi
Vocativepratiṣedhākṣara pratiṣedhākṣare pratiṣedhākṣarāṇi
Accusativepratiṣedhākṣaram pratiṣedhākṣare pratiṣedhākṣarāṇi
Instrumentalpratiṣedhākṣareṇa pratiṣedhākṣarābhyām pratiṣedhākṣaraiḥ
Dativepratiṣedhākṣarāya pratiṣedhākṣarābhyām pratiṣedhākṣarebhyaḥ
Ablativepratiṣedhākṣarāt pratiṣedhākṣarābhyām pratiṣedhākṣarebhyaḥ
Genitivepratiṣedhākṣarasya pratiṣedhākṣarayoḥ pratiṣedhākṣarāṇām
Locativepratiṣedhākṣare pratiṣedhākṣarayoḥ pratiṣedhākṣareṣu

Compound pratiṣedhākṣara -

Adverb -pratiṣedhākṣaram -pratiṣedhākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria