Declension table of ?pratiṣeddhavya

Deva

MasculineSingularDualPlural
Nominativepratiṣeddhavyaḥ pratiṣeddhavyau pratiṣeddhavyāḥ
Vocativepratiṣeddhavya pratiṣeddhavyau pratiṣeddhavyāḥ
Accusativepratiṣeddhavyam pratiṣeddhavyau pratiṣeddhavyān
Instrumentalpratiṣeddhavyena pratiṣeddhavyābhyām pratiṣeddhavyaiḥ pratiṣeddhavyebhiḥ
Dativepratiṣeddhavyāya pratiṣeddhavyābhyām pratiṣeddhavyebhyaḥ
Ablativepratiṣeddhavyāt pratiṣeddhavyābhyām pratiṣeddhavyebhyaḥ
Genitivepratiṣeddhavyasya pratiṣeddhavyayoḥ pratiṣeddhavyānām
Locativepratiṣeddhavye pratiṣeddhavyayoḥ pratiṣeddhavyeṣu

Compound pratiṣeddhavya -

Adverb -pratiṣeddhavyam -pratiṣeddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria