Declension table of ?pratiṣeddhṛ

Deva

MasculineSingularDualPlural
Nominativepratiṣeddhā pratiṣeddhārau pratiṣeddhāraḥ
Vocativepratiṣeddhaḥ pratiṣeddhārau pratiṣeddhāraḥ
Accusativepratiṣeddhāram pratiṣeddhārau pratiṣeddhṝn
Instrumentalpratiṣeddhrā pratiṣeddhṛbhyām pratiṣeddhṛbhiḥ
Dativepratiṣeddhre pratiṣeddhṛbhyām pratiṣeddhṛbhyaḥ
Ablativepratiṣeddhuḥ pratiṣeddhṛbhyām pratiṣeddhṛbhyaḥ
Genitivepratiṣeddhuḥ pratiṣeddhroḥ pratiṣeddhṝṇām
Locativepratiṣeddhari pratiṣeddhroḥ pratiṣeddhṛṣu

Compound pratiṣeddhṛ -

Adverb -pratiṣeddhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria