Declension table of ?pratiṣeddhṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣeddhā | pratiṣeddhārau | pratiṣeddhāraḥ |
Vocative | pratiṣeddhaḥ | pratiṣeddhārau | pratiṣeddhāraḥ |
Accusative | pratiṣeddhāram | pratiṣeddhārau | pratiṣeddhṝn |
Instrumental | pratiṣeddhrā | pratiṣeddhṛbhyām | pratiṣeddhṛbhiḥ |
Dative | pratiṣeddhre | pratiṣeddhṛbhyām | pratiṣeddhṛbhyaḥ |
Ablative | pratiṣeddhuḥ | pratiṣeddhṛbhyām | pratiṣeddhṛbhyaḥ |
Genitive | pratiṣeddhuḥ | pratiṣeddhroḥ | pratiṣeddhṝṇām |
Locative | pratiṣeddhari | pratiṣeddhroḥ | pratiṣeddhṛṣu |