Declension table of ?pratiṣṭuti

Deva

FeminineSingularDualPlural
Nominativepratiṣṭutiḥ pratiṣṭutī pratiṣṭutayaḥ
Vocativepratiṣṭute pratiṣṭutī pratiṣṭutayaḥ
Accusativepratiṣṭutim pratiṣṭutī pratiṣṭutīḥ
Instrumentalpratiṣṭutyā pratiṣṭutibhyām pratiṣṭutibhiḥ
Dativepratiṣṭutyai pratiṣṭutaye pratiṣṭutibhyām pratiṣṭutibhyaḥ
Ablativepratiṣṭutyāḥ pratiṣṭuteḥ pratiṣṭutibhyām pratiṣṭutibhyaḥ
Genitivepratiṣṭutyāḥ pratiṣṭuteḥ pratiṣṭutyoḥ pratiṣṭutīnām
Locativepratiṣṭutyām pratiṣṭutau pratiṣṭutyoḥ pratiṣṭutiṣu

Compound pratiṣṭuti -

Adverb -pratiṣṭuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria