Declension table of pratiṣṭutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭutiḥ | pratiṣṭutī | pratiṣṭutayaḥ |
Vocative | pratiṣṭute | pratiṣṭutī | pratiṣṭutayaḥ |
Accusative | pratiṣṭutim | pratiṣṭutī | pratiṣṭutīḥ |
Instrumental | pratiṣṭutyā | pratiṣṭutibhyām | pratiṣṭutibhiḥ |
Dative | pratiṣṭutyai pratiṣṭutaye | pratiṣṭutibhyām | pratiṣṭutibhyaḥ |
Ablative | pratiṣṭutyāḥ pratiṣṭuteḥ | pratiṣṭutibhyām | pratiṣṭutibhyaḥ |
Genitive | pratiṣṭutyāḥ pratiṣṭuteḥ | pratiṣṭutyoḥ | pratiṣṭutīnām |
Locative | pratiṣṭutyām pratiṣṭutau | pratiṣṭutyoḥ | pratiṣṭutiṣu |