Declension table of ?pratiṣṭotṛ

Deva

MasculineSingularDualPlural
Nominativepratiṣṭotā pratiṣṭotārau pratiṣṭotāraḥ
Vocativepratiṣṭotaḥ pratiṣṭotārau pratiṣṭotāraḥ
Accusativepratiṣṭotāram pratiṣṭotārau pratiṣṭotṝn
Instrumentalpratiṣṭotrā pratiṣṭotṛbhyām pratiṣṭotṛbhiḥ
Dativepratiṣṭotre pratiṣṭotṛbhyām pratiṣṭotṛbhyaḥ
Ablativepratiṣṭotuḥ pratiṣṭotṛbhyām pratiṣṭotṛbhyaḥ
Genitivepratiṣṭotuḥ pratiṣṭotroḥ pratiṣṭotṝṇām
Locativepratiṣṭotari pratiṣṭotroḥ pratiṣṭotṛṣu

Compound pratiṣṭotṛ -

Adverb -pratiṣṭotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria