Declension table of ?pratiṣṭhoddyota

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhoddyotaḥ pratiṣṭhoddyotau pratiṣṭhoddyotāḥ
Vocativepratiṣṭhoddyota pratiṣṭhoddyotau pratiṣṭhoddyotāḥ
Accusativepratiṣṭhoddyotam pratiṣṭhoddyotau pratiṣṭhoddyotān
Instrumentalpratiṣṭhoddyotena pratiṣṭhoddyotābhyām pratiṣṭhoddyotaiḥ pratiṣṭhoddyotebhiḥ
Dativepratiṣṭhoddyotāya pratiṣṭhoddyotābhyām pratiṣṭhoddyotebhyaḥ
Ablativepratiṣṭhoddyotāt pratiṣṭhoddyotābhyām pratiṣṭhoddyotebhyaḥ
Genitivepratiṣṭhoddyotasya pratiṣṭhoddyotayoḥ pratiṣṭhoddyotānām
Locativepratiṣṭhoddyote pratiṣṭhoddyotayoḥ pratiṣṭhoddyoteṣu

Compound pratiṣṭhoddyota -

Adverb -pratiṣṭhoddyotam -pratiṣṭhoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria