Declension table of pratiṣṭhoddyotaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhoddyotaḥ | pratiṣṭhoddyotau | pratiṣṭhoddyotāḥ |
Vocative | pratiṣṭhoddyota | pratiṣṭhoddyotau | pratiṣṭhoddyotāḥ |
Accusative | pratiṣṭhoddyotam | pratiṣṭhoddyotau | pratiṣṭhoddyotān |
Instrumental | pratiṣṭhoddyotena | pratiṣṭhoddyotābhyām | pratiṣṭhoddyotaiḥ |
Dative | pratiṣṭhoddyotāya | pratiṣṭhoddyotābhyām | pratiṣṭhoddyotebhyaḥ |
Ablative | pratiṣṭhoddyotāt | pratiṣṭhoddyotābhyām | pratiṣṭhoddyotebhyaḥ |
Genitive | pratiṣṭhoddyotasya | pratiṣṭhoddyotayoḥ | pratiṣṭhoddyotānām |
Locative | pratiṣṭhoddyote | pratiṣṭhoddyotayoḥ | pratiṣṭhoddyoteṣu |