Declension table of ?pratiṣṭhiti

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhitiḥ pratiṣṭhitī pratiṣṭhitayaḥ
Vocativepratiṣṭhite pratiṣṭhitī pratiṣṭhitayaḥ
Accusativepratiṣṭhitim pratiṣṭhitī pratiṣṭhitīḥ
Instrumentalpratiṣṭhityā pratiṣṭhitibhyām pratiṣṭhitibhiḥ
Dativepratiṣṭhityai pratiṣṭhitaye pratiṣṭhitibhyām pratiṣṭhitibhyaḥ
Ablativepratiṣṭhityāḥ pratiṣṭhiteḥ pratiṣṭhitibhyām pratiṣṭhitibhyaḥ
Genitivepratiṣṭhityāḥ pratiṣṭhiteḥ pratiṣṭhityoḥ pratiṣṭhitīnām
Locativepratiṣṭhityām pratiṣṭhitau pratiṣṭhityoḥ pratiṣṭhitiṣu

Compound pratiṣṭhiti -

Adverb -pratiṣṭhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria