Declension table of ?pratiṣṭhitayaśasā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhitayaśasā pratiṣṭhitayaśase pratiṣṭhitayaśasāḥ
Vocativepratiṣṭhitayaśase pratiṣṭhitayaśase pratiṣṭhitayaśasāḥ
Accusativepratiṣṭhitayaśasām pratiṣṭhitayaśase pratiṣṭhitayaśasāḥ
Instrumentalpratiṣṭhitayaśasayā pratiṣṭhitayaśasābhyām pratiṣṭhitayaśasābhiḥ
Dativepratiṣṭhitayaśasāyai pratiṣṭhitayaśasābhyām pratiṣṭhitayaśasābhyaḥ
Ablativepratiṣṭhitayaśasāyāḥ pratiṣṭhitayaśasābhyām pratiṣṭhitayaśasābhyaḥ
Genitivepratiṣṭhitayaśasāyāḥ pratiṣṭhitayaśasayoḥ pratiṣṭhitayaśasānām
Locativepratiṣṭhitayaśasāyām pratiṣṭhitayaśasayoḥ pratiṣṭhitayaśasāsu

Adverb -pratiṣṭhitayaśasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria