Declension table of ?pratiṣṭhitasantānā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhitasantānā pratiṣṭhitasantāne pratiṣṭhitasantānāḥ
Vocativepratiṣṭhitasantāne pratiṣṭhitasantāne pratiṣṭhitasantānāḥ
Accusativepratiṣṭhitasantānām pratiṣṭhitasantāne pratiṣṭhitasantānāḥ
Instrumentalpratiṣṭhitasantānayā pratiṣṭhitasantānābhyām pratiṣṭhitasantānābhiḥ
Dativepratiṣṭhitasantānāyai pratiṣṭhitasantānābhyām pratiṣṭhitasantānābhyaḥ
Ablativepratiṣṭhitasantānāyāḥ pratiṣṭhitasantānābhyām pratiṣṭhitasantānābhyaḥ
Genitivepratiṣṭhitasantānāyāḥ pratiṣṭhitasantānayoḥ pratiṣṭhitasantānānām
Locativepratiṣṭhitasantānāyām pratiṣṭhitasantānayoḥ pratiṣṭhitasantānāsu

Adverb -pratiṣṭhitasantānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria