Declension table of ?pratiṣṭhitasantāna

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhitasantānam pratiṣṭhitasantāne pratiṣṭhitasantānāni
Vocativepratiṣṭhitasantāna pratiṣṭhitasantāne pratiṣṭhitasantānāni
Accusativepratiṣṭhitasantānam pratiṣṭhitasantāne pratiṣṭhitasantānāni
Instrumentalpratiṣṭhitasantānena pratiṣṭhitasantānābhyām pratiṣṭhitasantānaiḥ
Dativepratiṣṭhitasantānāya pratiṣṭhitasantānābhyām pratiṣṭhitasantānebhyaḥ
Ablativepratiṣṭhitasantānāt pratiṣṭhitasantānābhyām pratiṣṭhitasantānebhyaḥ
Genitivepratiṣṭhitasantānasya pratiṣṭhitasantānayoḥ pratiṣṭhitasantānānām
Locativepratiṣṭhitasantāne pratiṣṭhitasantānayoḥ pratiṣṭhitasantāneṣu

Compound pratiṣṭhitasantāna -

Adverb -pratiṣṭhitasantānam -pratiṣṭhitasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria