Declension table of ?pratiṣṭhitasantāna

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhitasantānaḥ pratiṣṭhitasantānau pratiṣṭhitasantānāḥ
Vocativepratiṣṭhitasantāna pratiṣṭhitasantānau pratiṣṭhitasantānāḥ
Accusativepratiṣṭhitasantānam pratiṣṭhitasantānau pratiṣṭhitasantānān
Instrumentalpratiṣṭhitasantānena pratiṣṭhitasantānābhyām pratiṣṭhitasantānaiḥ pratiṣṭhitasantānebhiḥ
Dativepratiṣṭhitasantānāya pratiṣṭhitasantānābhyām pratiṣṭhitasantānebhyaḥ
Ablativepratiṣṭhitasantānāt pratiṣṭhitasantānābhyām pratiṣṭhitasantānebhyaḥ
Genitivepratiṣṭhitasantānasya pratiṣṭhitasantānayoḥ pratiṣṭhitasantānānām
Locativepratiṣṭhitasantāne pratiṣṭhitasantānayoḥ pratiṣṭhitasantāneṣu

Compound pratiṣṭhitasantāna -

Adverb -pratiṣṭhitasantānam -pratiṣṭhitasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria