Declension table of ?pratiṣṭhitamātrā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhitamātrā pratiṣṭhitamātre pratiṣṭhitamātrāḥ
Vocativepratiṣṭhitamātre pratiṣṭhitamātre pratiṣṭhitamātrāḥ
Accusativepratiṣṭhitamātrām pratiṣṭhitamātre pratiṣṭhitamātrāḥ
Instrumentalpratiṣṭhitamātrayā pratiṣṭhitamātrābhyām pratiṣṭhitamātrābhiḥ
Dativepratiṣṭhitamātrāyai pratiṣṭhitamātrābhyām pratiṣṭhitamātrābhyaḥ
Ablativepratiṣṭhitamātrāyāḥ pratiṣṭhitamātrābhyām pratiṣṭhitamātrābhyaḥ
Genitivepratiṣṭhitamātrāyāḥ pratiṣṭhitamātrayoḥ pratiṣṭhitamātrāṇām
Locativepratiṣṭhitamātrāyām pratiṣṭhitamātrayoḥ pratiṣṭhitamātrāsu

Adverb -pratiṣṭhitamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria