Declension table of ?pratiṣṭhitamātra

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhitamātram pratiṣṭhitamātre pratiṣṭhitamātrāṇi
Vocativepratiṣṭhitamātra pratiṣṭhitamātre pratiṣṭhitamātrāṇi
Accusativepratiṣṭhitamātram pratiṣṭhitamātre pratiṣṭhitamātrāṇi
Instrumentalpratiṣṭhitamātreṇa pratiṣṭhitamātrābhyām pratiṣṭhitamātraiḥ
Dativepratiṣṭhitamātrāya pratiṣṭhitamātrābhyām pratiṣṭhitamātrebhyaḥ
Ablativepratiṣṭhitamātrāt pratiṣṭhitamātrābhyām pratiṣṭhitamātrebhyaḥ
Genitivepratiṣṭhitamātrasya pratiṣṭhitamātrayoḥ pratiṣṭhitamātrāṇām
Locativepratiṣṭhitamātre pratiṣṭhitamātrayoḥ pratiṣṭhitamātreṣu

Compound pratiṣṭhitamātra -

Adverb -pratiṣṭhitamātram -pratiṣṭhitamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria