Declension table of ?pratiṣṭhitamātra

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhitamātraḥ pratiṣṭhitamātrau pratiṣṭhitamātrāḥ
Vocativepratiṣṭhitamātra pratiṣṭhitamātrau pratiṣṭhitamātrāḥ
Accusativepratiṣṭhitamātram pratiṣṭhitamātrau pratiṣṭhitamātrān
Instrumentalpratiṣṭhitamātreṇa pratiṣṭhitamātrābhyām pratiṣṭhitamātraiḥ pratiṣṭhitamātrebhiḥ
Dativepratiṣṭhitamātrāya pratiṣṭhitamātrābhyām pratiṣṭhitamātrebhyaḥ
Ablativepratiṣṭhitamātrāt pratiṣṭhitamātrābhyām pratiṣṭhitamātrebhyaḥ
Genitivepratiṣṭhitamātrasya pratiṣṭhitamātrayoḥ pratiṣṭhitamātrāṇām
Locativepratiṣṭhitamātre pratiṣṭhitamātrayoḥ pratiṣṭhitamātreṣu

Compound pratiṣṭhitamātra -

Adverb -pratiṣṭhitamātram -pratiṣṭhitamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria