Declension table of ?pratiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhitā pratiṣṭhite pratiṣṭhitāḥ
Vocativepratiṣṭhite pratiṣṭhite pratiṣṭhitāḥ
Accusativepratiṣṭhitām pratiṣṭhite pratiṣṭhitāḥ
Instrumentalpratiṣṭhitayā pratiṣṭhitābhyām pratiṣṭhitābhiḥ
Dativepratiṣṭhitāyai pratiṣṭhitābhyām pratiṣṭhitābhyaḥ
Ablativepratiṣṭhitāyāḥ pratiṣṭhitābhyām pratiṣṭhitābhyaḥ
Genitivepratiṣṭhitāyāḥ pratiṣṭhitayoḥ pratiṣṭhitānām
Locativepratiṣṭhitāyām pratiṣṭhitayoḥ pratiṣṭhitāsu

Adverb -pratiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria