Declension table of pratiṣṭhita

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhitam pratiṣṭhite pratiṣṭhitāni
Vocativepratiṣṭhita pratiṣṭhite pratiṣṭhitāni
Accusativepratiṣṭhitam pratiṣṭhite pratiṣṭhitāni
Instrumentalpratiṣṭhitena pratiṣṭhitābhyām pratiṣṭhitaiḥ
Dativepratiṣṭhitāya pratiṣṭhitābhyām pratiṣṭhitebhyaḥ
Ablativepratiṣṭhitāt pratiṣṭhitābhyām pratiṣṭhitebhyaḥ
Genitivepratiṣṭhitasya pratiṣṭhitayoḥ pratiṣṭhitānām
Locativepratiṣṭhite pratiṣṭhitayoḥ pratiṣṭhiteṣu

Compound pratiṣṭhita -

Adverb -pratiṣṭhitam -pratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria