Declension table of pratiṣṭhita

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhitaḥ pratiṣṭhitau pratiṣṭhitāḥ
Vocativepratiṣṭhita pratiṣṭhitau pratiṣṭhitāḥ
Accusativepratiṣṭhitam pratiṣṭhitau pratiṣṭhitān
Instrumentalpratiṣṭhitena pratiṣṭhitābhyām pratiṣṭhitaiḥ pratiṣṭhitebhiḥ
Dativepratiṣṭhitāya pratiṣṭhitābhyām pratiṣṭhitebhyaḥ
Ablativepratiṣṭhitāt pratiṣṭhitābhyām pratiṣṭhitebhyaḥ
Genitivepratiṣṭhitasya pratiṣṭhitayoḥ pratiṣṭhitānām
Locativepratiṣṭhite pratiṣṭhitayoḥ pratiṣṭhiteṣu

Compound pratiṣṭhita -

Adverb -pratiṣṭhitam -pratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria