Declension table of pratiṣṭhikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhikā | pratiṣṭhike | pratiṣṭhikāḥ |
Vocative | pratiṣṭhike | pratiṣṭhike | pratiṣṭhikāḥ |
Accusative | pratiṣṭhikām | pratiṣṭhike | pratiṣṭhikāḥ |
Instrumental | pratiṣṭhikayā | pratiṣṭhikābhyām | pratiṣṭhikābhiḥ |
Dative | pratiṣṭhikāyai | pratiṣṭhikābhyām | pratiṣṭhikābhyaḥ |
Ablative | pratiṣṭhikāyāḥ | pratiṣṭhikābhyām | pratiṣṭhikābhyaḥ |
Genitive | pratiṣṭhikāyāḥ | pratiṣṭhikayoḥ | pratiṣṭhikānām |
Locative | pratiṣṭhikāyām | pratiṣṭhikayoḥ | pratiṣṭhikāsu |