Declension table of ?pratiṣṭhāvidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhāvidhiḥ | pratiṣṭhāvidhī | pratiṣṭhāvidhayaḥ |
Vocative | pratiṣṭhāvidhe | pratiṣṭhāvidhī | pratiṣṭhāvidhayaḥ |
Accusative | pratiṣṭhāvidhim | pratiṣṭhāvidhī | pratiṣṭhāvidhīn |
Instrumental | pratiṣṭhāvidhinā | pratiṣṭhāvidhibhyām | pratiṣṭhāvidhibhiḥ |
Dative | pratiṣṭhāvidhaye | pratiṣṭhāvidhibhyām | pratiṣṭhāvidhibhyaḥ |
Ablative | pratiṣṭhāvidheḥ | pratiṣṭhāvidhibhyām | pratiṣṭhāvidhibhyaḥ |
Genitive | pratiṣṭhāvidheḥ | pratiṣṭhāvidhyoḥ | pratiṣṭhāvidhīnām |
Locative | pratiṣṭhāvidhau | pratiṣṭhāvidhyoḥ | pratiṣṭhāvidhiṣu |