Declension table of ?pratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāvidhiḥ pratiṣṭhāvidhī pratiṣṭhāvidhayaḥ
Vocativepratiṣṭhāvidhe pratiṣṭhāvidhī pratiṣṭhāvidhayaḥ
Accusativepratiṣṭhāvidhim pratiṣṭhāvidhī pratiṣṭhāvidhīn
Instrumentalpratiṣṭhāvidhinā pratiṣṭhāvidhibhyām pratiṣṭhāvidhibhiḥ
Dativepratiṣṭhāvidhaye pratiṣṭhāvidhibhyām pratiṣṭhāvidhibhyaḥ
Ablativepratiṣṭhāvidheḥ pratiṣṭhāvidhibhyām pratiṣṭhāvidhibhyaḥ
Genitivepratiṣṭhāvidheḥ pratiṣṭhāvidhyoḥ pratiṣṭhāvidhīnām
Locativepratiṣṭhāvidhau pratiṣṭhāvidhyoḥ pratiṣṭhāvidhiṣu

Compound pratiṣṭhāvidhi -

Adverb -pratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria