Declension table of ?pratiṣṭhāvatā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhāvatā pratiṣṭhāvate pratiṣṭhāvatāḥ
Vocativepratiṣṭhāvate pratiṣṭhāvate pratiṣṭhāvatāḥ
Accusativepratiṣṭhāvatām pratiṣṭhāvate pratiṣṭhāvatāḥ
Instrumentalpratiṣṭhāvatayā pratiṣṭhāvatābhyām pratiṣṭhāvatābhiḥ
Dativepratiṣṭhāvatāyai pratiṣṭhāvatābhyām pratiṣṭhāvatābhyaḥ
Ablativepratiṣṭhāvatāyāḥ pratiṣṭhāvatābhyām pratiṣṭhāvatābhyaḥ
Genitivepratiṣṭhāvatāyāḥ pratiṣṭhāvatayoḥ pratiṣṭhāvatānām
Locativepratiṣṭhāvatāyām pratiṣṭhāvatayoḥ pratiṣṭhāvatāsu

Adverb -pratiṣṭhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria