Declension table of ?pratiṣṭhāvat

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāvat pratiṣṭhāvantī pratiṣṭhāvatī pratiṣṭhāvanti
Vocativepratiṣṭhāvat pratiṣṭhāvantī pratiṣṭhāvatī pratiṣṭhāvanti
Accusativepratiṣṭhāvat pratiṣṭhāvantī pratiṣṭhāvatī pratiṣṭhāvanti
Instrumentalpratiṣṭhāvatā pratiṣṭhāvadbhyām pratiṣṭhāvadbhiḥ
Dativepratiṣṭhāvate pratiṣṭhāvadbhyām pratiṣṭhāvadbhyaḥ
Ablativepratiṣṭhāvataḥ pratiṣṭhāvadbhyām pratiṣṭhāvadbhyaḥ
Genitivepratiṣṭhāvataḥ pratiṣṭhāvatoḥ pratiṣṭhāvatām
Locativepratiṣṭhāvati pratiṣṭhāvatoḥ pratiṣṭhāvatsu

Adverb -pratiṣṭhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria