Declension table of pratiṣṭhātvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhātvam | pratiṣṭhātve | pratiṣṭhātvāni |
Vocative | pratiṣṭhātva | pratiṣṭhātve | pratiṣṭhātvāni |
Accusative | pratiṣṭhātvam | pratiṣṭhātve | pratiṣṭhātvāni |
Instrumental | pratiṣṭhātvena | pratiṣṭhātvābhyām | pratiṣṭhātvaiḥ |
Dative | pratiṣṭhātvāya | pratiṣṭhātvābhyām | pratiṣṭhātvebhyaḥ |
Ablative | pratiṣṭhātvāt | pratiṣṭhātvābhyām | pratiṣṭhātvebhyaḥ |
Genitive | pratiṣṭhātvasya | pratiṣṭhātvayoḥ | pratiṣṭhātvānām |
Locative | pratiṣṭhātve | pratiṣṭhātvayoḥ | pratiṣṭhātveṣu |