Declension table of ?pratiṣṭhātva

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhātvam pratiṣṭhātve pratiṣṭhātvāni
Vocativepratiṣṭhātva pratiṣṭhātve pratiṣṭhātvāni
Accusativepratiṣṭhātvam pratiṣṭhātve pratiṣṭhātvāni
Instrumentalpratiṣṭhātvena pratiṣṭhātvābhyām pratiṣṭhātvaiḥ
Dativepratiṣṭhātvāya pratiṣṭhātvābhyām pratiṣṭhātvebhyaḥ
Ablativepratiṣṭhātvāt pratiṣṭhātvābhyām pratiṣṭhātvebhyaḥ
Genitivepratiṣṭhātvasya pratiṣṭhātvayoḥ pratiṣṭhātvānām
Locativepratiṣṭhātve pratiṣṭhātvayoḥ pratiṣṭhātveṣu

Compound pratiṣṭhātva -

Adverb -pratiṣṭhātvam -pratiṣṭhātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria