Declension table of ?pratiṣṭhātattva

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhātattvam pratiṣṭhātattve pratiṣṭhātattvāni
Vocativepratiṣṭhātattva pratiṣṭhātattve pratiṣṭhātattvāni
Accusativepratiṣṭhātattvam pratiṣṭhātattve pratiṣṭhātattvāni
Instrumentalpratiṣṭhātattvena pratiṣṭhātattvābhyām pratiṣṭhātattvaiḥ
Dativepratiṣṭhātattvāya pratiṣṭhātattvābhyām pratiṣṭhātattvebhyaḥ
Ablativepratiṣṭhātattvāt pratiṣṭhātattvābhyām pratiṣṭhātattvebhyaḥ
Genitivepratiṣṭhātattvasya pratiṣṭhātattvayoḥ pratiṣṭhātattvānām
Locativepratiṣṭhātattve pratiṣṭhātattvayoḥ pratiṣṭhātattveṣu

Compound pratiṣṭhātattva -

Adverb -pratiṣṭhātattvam -pratiṣṭhātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria