Declension table of pratiṣṭhātantra

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhātantram pratiṣṭhātantre pratiṣṭhātantrāṇi
Vocativepratiṣṭhātantra pratiṣṭhātantre pratiṣṭhātantrāṇi
Accusativepratiṣṭhātantram pratiṣṭhātantre pratiṣṭhātantrāṇi
Instrumentalpratiṣṭhātantreṇa pratiṣṭhātantrābhyām pratiṣṭhātantraiḥ
Dativepratiṣṭhātantrāya pratiṣṭhātantrābhyām pratiṣṭhātantrebhyaḥ
Ablativepratiṣṭhātantrāt pratiṣṭhātantrābhyām pratiṣṭhātantrebhyaḥ
Genitivepratiṣṭhātantrasya pratiṣṭhātantrayoḥ pratiṣṭhātantrāṇām
Locativepratiṣṭhātantre pratiṣṭhātantrayoḥ pratiṣṭhātantreṣu

Compound pratiṣṭhātantra -

Adverb -pratiṣṭhātantram -pratiṣṭhātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria