Declension table of ?pratiṣṭhātṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhātā | pratiṣṭhātārau | pratiṣṭhātāraḥ |
Vocative | pratiṣṭhātaḥ | pratiṣṭhātārau | pratiṣṭhātāraḥ |
Accusative | pratiṣṭhātāram | pratiṣṭhātārau | pratiṣṭhātṝn |
Instrumental | pratiṣṭhātrā | pratiṣṭhātṛbhyām | pratiṣṭhātṛbhiḥ |
Dative | pratiṣṭhātre | pratiṣṭhātṛbhyām | pratiṣṭhātṛbhyaḥ |
Ablative | pratiṣṭhātuḥ | pratiṣṭhātṛbhyām | pratiṣṭhātṛbhyaḥ |
Genitive | pratiṣṭhātuḥ | pratiṣṭhātroḥ | pratiṣṭhātṝṇām |
Locative | pratiṣṭhātari | pratiṣṭhātroḥ | pratiṣṭhātṛṣu |