Declension table of ?pratiṣṭhāsu

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāsu pratiṣṭhāsunī pratiṣṭhāsūni
Vocativepratiṣṭhāsu pratiṣṭhāsunī pratiṣṭhāsūni
Accusativepratiṣṭhāsu pratiṣṭhāsunī pratiṣṭhāsūni
Instrumentalpratiṣṭhāsunā pratiṣṭhāsubhyām pratiṣṭhāsubhiḥ
Dativepratiṣṭhāsune pratiṣṭhāsubhyām pratiṣṭhāsubhyaḥ
Ablativepratiṣṭhāsunaḥ pratiṣṭhāsubhyām pratiṣṭhāsubhyaḥ
Genitivepratiṣṭhāsunaḥ pratiṣṭhāsunoḥ pratiṣṭhāsūnām
Locativepratiṣṭhāsuni pratiṣṭhāsunoḥ pratiṣṭhāsuṣu

Compound pratiṣṭhāsu -

Adverb -pratiṣṭhāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria