Declension table of ?pratiṣṭhāsamuccaya

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāsamuccayaḥ pratiṣṭhāsamuccayau pratiṣṭhāsamuccayāḥ
Vocativepratiṣṭhāsamuccaya pratiṣṭhāsamuccayau pratiṣṭhāsamuccayāḥ
Accusativepratiṣṭhāsamuccayam pratiṣṭhāsamuccayau pratiṣṭhāsamuccayān
Instrumentalpratiṣṭhāsamuccayena pratiṣṭhāsamuccayābhyām pratiṣṭhāsamuccayaiḥ pratiṣṭhāsamuccayebhiḥ
Dativepratiṣṭhāsamuccayāya pratiṣṭhāsamuccayābhyām pratiṣṭhāsamuccayebhyaḥ
Ablativepratiṣṭhāsamuccayāt pratiṣṭhāsamuccayābhyām pratiṣṭhāsamuccayebhyaḥ
Genitivepratiṣṭhāsamuccayasya pratiṣṭhāsamuccayayoḥ pratiṣṭhāsamuccayānām
Locativepratiṣṭhāsamuccaye pratiṣṭhāsamuccayayoḥ pratiṣṭhāsamuccayeṣu

Compound pratiṣṭhāsamuccaya -

Adverb -pratiṣṭhāsamuccayam -pratiṣṭhāsamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria