Declension table of ?pratiṣṭhāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāsārasaṅgrahaḥ pratiṣṭhāsārasaṅgrahau pratiṣṭhāsārasaṅgrahāḥ
Vocativepratiṣṭhāsārasaṅgraha pratiṣṭhāsārasaṅgrahau pratiṣṭhāsārasaṅgrahāḥ
Accusativepratiṣṭhāsārasaṅgraham pratiṣṭhāsārasaṅgrahau pratiṣṭhāsārasaṅgrahān
Instrumentalpratiṣṭhāsārasaṅgraheṇa pratiṣṭhāsārasaṅgrahābhyām pratiṣṭhāsārasaṅgrahaiḥ pratiṣṭhāsārasaṅgrahebhiḥ
Dativepratiṣṭhāsārasaṅgrahāya pratiṣṭhāsārasaṅgrahābhyām pratiṣṭhāsārasaṅgrahebhyaḥ
Ablativepratiṣṭhāsārasaṅgrahāt pratiṣṭhāsārasaṅgrahābhyām pratiṣṭhāsārasaṅgrahebhyaḥ
Genitivepratiṣṭhāsārasaṅgrahasya pratiṣṭhāsārasaṅgrahayoḥ pratiṣṭhāsārasaṅgrahāṇām
Locativepratiṣṭhāsārasaṅgrahe pratiṣṭhāsārasaṅgrahayoḥ pratiṣṭhāsārasaṅgraheṣu

Compound pratiṣṭhāsārasaṅgraha -

Adverb -pratiṣṭhāsārasaṅgraham -pratiṣṭhāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria