Declension table of ?pratiṣṭhāsāra

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāsāraḥ pratiṣṭhāsārau pratiṣṭhāsārāḥ
Vocativepratiṣṭhāsāra pratiṣṭhāsārau pratiṣṭhāsārāḥ
Accusativepratiṣṭhāsāram pratiṣṭhāsārau pratiṣṭhāsārān
Instrumentalpratiṣṭhāsāreṇa pratiṣṭhāsārābhyām pratiṣṭhāsāraiḥ pratiṣṭhāsārebhiḥ
Dativepratiṣṭhāsārāya pratiṣṭhāsārābhyām pratiṣṭhāsārebhyaḥ
Ablativepratiṣṭhāsārāt pratiṣṭhāsārābhyām pratiṣṭhāsārebhyaḥ
Genitivepratiṣṭhāsārasya pratiṣṭhāsārayoḥ pratiṣṭhāsārāṇām
Locativepratiṣṭhāsāre pratiṣṭhāsārayoḥ pratiṣṭhāsāreṣu

Compound pratiṣṭhāsāra -

Adverb -pratiṣṭhāsāram -pratiṣṭhāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria