Declension table of ?pratiṣṭhāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāsaṅgrahaḥ pratiṣṭhāsaṅgrahau pratiṣṭhāsaṅgrahāḥ
Vocativepratiṣṭhāsaṅgraha pratiṣṭhāsaṅgrahau pratiṣṭhāsaṅgrahāḥ
Accusativepratiṣṭhāsaṅgraham pratiṣṭhāsaṅgrahau pratiṣṭhāsaṅgrahān
Instrumentalpratiṣṭhāsaṅgraheṇa pratiṣṭhāsaṅgrahābhyām pratiṣṭhāsaṅgrahaiḥ pratiṣṭhāsaṅgrahebhiḥ
Dativepratiṣṭhāsaṅgrahāya pratiṣṭhāsaṅgrahābhyām pratiṣṭhāsaṅgrahebhyaḥ
Ablativepratiṣṭhāsaṅgrahāt pratiṣṭhāsaṅgrahābhyām pratiṣṭhāsaṅgrahebhyaḥ
Genitivepratiṣṭhāsaṅgrahasya pratiṣṭhāsaṅgrahayoḥ pratiṣṭhāsaṅgrahāṇām
Locativepratiṣṭhāsaṅgrahe pratiṣṭhāsaṅgrahayoḥ pratiṣṭhāsaṅgraheṣu

Compound pratiṣṭhāsaṅgraha -

Adverb -pratiṣṭhāsaṅgraham -pratiṣṭhāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria