Declension table of ?pratiṣṭhāratna

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāratnam pratiṣṭhāratne pratiṣṭhāratnāni
Vocativepratiṣṭhāratna pratiṣṭhāratne pratiṣṭhāratnāni
Accusativepratiṣṭhāratnam pratiṣṭhāratne pratiṣṭhāratnāni
Instrumentalpratiṣṭhāratnena pratiṣṭhāratnābhyām pratiṣṭhāratnaiḥ
Dativepratiṣṭhāratnāya pratiṣṭhāratnābhyām pratiṣṭhāratnebhyaḥ
Ablativepratiṣṭhāratnāt pratiṣṭhāratnābhyām pratiṣṭhāratnebhyaḥ
Genitivepratiṣṭhāratnasya pratiṣṭhāratnayoḥ pratiṣṭhāratnānām
Locativepratiṣṭhāratne pratiṣṭhāratnayoḥ pratiṣṭhāratneṣu

Compound pratiṣṭhāratna -

Adverb -pratiṣṭhāratnam -pratiṣṭhāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria