Declension table of ?pratiṣṭhāpyā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhāpyā pratiṣṭhāpye pratiṣṭhāpyāḥ
Vocativepratiṣṭhāpye pratiṣṭhāpye pratiṣṭhāpyāḥ
Accusativepratiṣṭhāpyām pratiṣṭhāpye pratiṣṭhāpyāḥ
Instrumentalpratiṣṭhāpyayā pratiṣṭhāpyābhyām pratiṣṭhāpyābhiḥ
Dativepratiṣṭhāpyāyai pratiṣṭhāpyābhyām pratiṣṭhāpyābhyaḥ
Ablativepratiṣṭhāpyāyāḥ pratiṣṭhāpyābhyām pratiṣṭhāpyābhyaḥ
Genitivepratiṣṭhāpyāyāḥ pratiṣṭhāpyayoḥ pratiṣṭhāpyānām
Locativepratiṣṭhāpyāyām pratiṣṭhāpyayoḥ pratiṣṭhāpyāsu

Adverb -pratiṣṭhāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria