Declension table of ?pratiṣṭhāpya

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāpyam pratiṣṭhāpye pratiṣṭhāpyāni
Vocativepratiṣṭhāpya pratiṣṭhāpye pratiṣṭhāpyāni
Accusativepratiṣṭhāpyam pratiṣṭhāpye pratiṣṭhāpyāni
Instrumentalpratiṣṭhāpyena pratiṣṭhāpyābhyām pratiṣṭhāpyaiḥ
Dativepratiṣṭhāpyāya pratiṣṭhāpyābhyām pratiṣṭhāpyebhyaḥ
Ablativepratiṣṭhāpyāt pratiṣṭhāpyābhyām pratiṣṭhāpyebhyaḥ
Genitivepratiṣṭhāpyasya pratiṣṭhāpyayoḥ pratiṣṭhāpyānām
Locativepratiṣṭhāpye pratiṣṭhāpyayoḥ pratiṣṭhāpyeṣu

Compound pratiṣṭhāpya -

Adverb -pratiṣṭhāpyam -pratiṣṭhāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria