Declension table of ?pratiṣṭhāpya

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāpyaḥ pratiṣṭhāpyau pratiṣṭhāpyāḥ
Vocativepratiṣṭhāpya pratiṣṭhāpyau pratiṣṭhāpyāḥ
Accusativepratiṣṭhāpyam pratiṣṭhāpyau pratiṣṭhāpyān
Instrumentalpratiṣṭhāpyena pratiṣṭhāpyābhyām pratiṣṭhāpyaiḥ pratiṣṭhāpyebhiḥ
Dativepratiṣṭhāpyāya pratiṣṭhāpyābhyām pratiṣṭhāpyebhyaḥ
Ablativepratiṣṭhāpyāt pratiṣṭhāpyābhyām pratiṣṭhāpyebhyaḥ
Genitivepratiṣṭhāpyasya pratiṣṭhāpyayoḥ pratiṣṭhāpyānām
Locativepratiṣṭhāpye pratiṣṭhāpyayoḥ pratiṣṭhāpyeṣu

Compound pratiṣṭhāpya -

Adverb -pratiṣṭhāpyam -pratiṣṭhāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria