Declension table of pratiṣṭhāpita

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāpitam pratiṣṭhāpite pratiṣṭhāpitāni
Vocativepratiṣṭhāpita pratiṣṭhāpite pratiṣṭhāpitāni
Accusativepratiṣṭhāpitam pratiṣṭhāpite pratiṣṭhāpitāni
Instrumentalpratiṣṭhāpitena pratiṣṭhāpitābhyām pratiṣṭhāpitaiḥ
Dativepratiṣṭhāpitāya pratiṣṭhāpitābhyām pratiṣṭhāpitebhyaḥ
Ablativepratiṣṭhāpitāt pratiṣṭhāpitābhyām pratiṣṭhāpitebhyaḥ
Genitivepratiṣṭhāpitasya pratiṣṭhāpitayoḥ pratiṣṭhāpitānām
Locativepratiṣṭhāpite pratiṣṭhāpitayoḥ pratiṣṭhāpiteṣu

Compound pratiṣṭhāpita -

Adverb -pratiṣṭhāpitam -pratiṣṭhāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria