Declension table of ?pratiṣṭhāpayitavyā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhāpayitavyā pratiṣṭhāpayitavye pratiṣṭhāpayitavyāḥ
Vocativepratiṣṭhāpayitavye pratiṣṭhāpayitavye pratiṣṭhāpayitavyāḥ
Accusativepratiṣṭhāpayitavyām pratiṣṭhāpayitavye pratiṣṭhāpayitavyāḥ
Instrumentalpratiṣṭhāpayitavyayā pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyābhiḥ
Dativepratiṣṭhāpayitavyāyai pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyābhyaḥ
Ablativepratiṣṭhāpayitavyāyāḥ pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyābhyaḥ
Genitivepratiṣṭhāpayitavyāyāḥ pratiṣṭhāpayitavyayoḥ pratiṣṭhāpayitavyānām
Locativepratiṣṭhāpayitavyāyām pratiṣṭhāpayitavyayoḥ pratiṣṭhāpayitavyāsu

Adverb -pratiṣṭhāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria