Declension table of ?pratiṣṭhāpayitavya

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāpayitavyam pratiṣṭhāpayitavye pratiṣṭhāpayitavyāni
Vocativepratiṣṭhāpayitavya pratiṣṭhāpayitavye pratiṣṭhāpayitavyāni
Accusativepratiṣṭhāpayitavyam pratiṣṭhāpayitavye pratiṣṭhāpayitavyāni
Instrumentalpratiṣṭhāpayitavyena pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyaiḥ
Dativepratiṣṭhāpayitavyāya pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyebhyaḥ
Ablativepratiṣṭhāpayitavyāt pratiṣṭhāpayitavyābhyām pratiṣṭhāpayitavyebhyaḥ
Genitivepratiṣṭhāpayitavyasya pratiṣṭhāpayitavyayoḥ pratiṣṭhāpayitavyānām
Locativepratiṣṭhāpayitavye pratiṣṭhāpayitavyayoḥ pratiṣṭhāpayitavyeṣu

Compound pratiṣṭhāpayitavya -

Adverb -pratiṣṭhāpayitavyam -pratiṣṭhāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria