Declension table of pratiṣṭhāpanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhāpanā | pratiṣṭhāpane | pratiṣṭhāpanāḥ |
Vocative | pratiṣṭhāpane | pratiṣṭhāpane | pratiṣṭhāpanāḥ |
Accusative | pratiṣṭhāpanām | pratiṣṭhāpane | pratiṣṭhāpanāḥ |
Instrumental | pratiṣṭhāpanayā | pratiṣṭhāpanābhyām | pratiṣṭhāpanābhiḥ |
Dative | pratiṣṭhāpanāyai | pratiṣṭhāpanābhyām | pratiṣṭhāpanābhyaḥ |
Ablative | pratiṣṭhāpanāyāḥ | pratiṣṭhāpanābhyām | pratiṣṭhāpanābhyaḥ |
Genitive | pratiṣṭhāpanāyāḥ | pratiṣṭhāpanayoḥ | pratiṣṭhāpanānām |
Locative | pratiṣṭhāpanāyām | pratiṣṭhāpanayoḥ | pratiṣṭhāpanāsu |