Declension table of ?pratiṣṭhānvitā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhānvitā pratiṣṭhānvite pratiṣṭhānvitāḥ
Vocativepratiṣṭhānvite pratiṣṭhānvite pratiṣṭhānvitāḥ
Accusativepratiṣṭhānvitām pratiṣṭhānvite pratiṣṭhānvitāḥ
Instrumentalpratiṣṭhānvitayā pratiṣṭhānvitābhyām pratiṣṭhānvitābhiḥ
Dativepratiṣṭhānvitāyai pratiṣṭhānvitābhyām pratiṣṭhānvitābhyaḥ
Ablativepratiṣṭhānvitāyāḥ pratiṣṭhānvitābhyām pratiṣṭhānvitābhyaḥ
Genitivepratiṣṭhānvitāyāḥ pratiṣṭhānvitayoḥ pratiṣṭhānvitānām
Locativepratiṣṭhānvitāyām pratiṣṭhānvitayoḥ pratiṣṭhānvitāsu

Adverb -pratiṣṭhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria