Declension table of ?pratiṣṭhānvita

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhānvitam pratiṣṭhānvite pratiṣṭhānvitāni
Vocativepratiṣṭhānvita pratiṣṭhānvite pratiṣṭhānvitāni
Accusativepratiṣṭhānvitam pratiṣṭhānvite pratiṣṭhānvitāni
Instrumentalpratiṣṭhānvitena pratiṣṭhānvitābhyām pratiṣṭhānvitaiḥ
Dativepratiṣṭhānvitāya pratiṣṭhānvitābhyām pratiṣṭhānvitebhyaḥ
Ablativepratiṣṭhānvitāt pratiṣṭhānvitābhyām pratiṣṭhānvitebhyaḥ
Genitivepratiṣṭhānvitasya pratiṣṭhānvitayoḥ pratiṣṭhānvitānām
Locativepratiṣṭhānvite pratiṣṭhānvitayoḥ pratiṣṭhānviteṣu

Compound pratiṣṭhānvita -

Adverb -pratiṣṭhānvitam -pratiṣṭhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria