Declension table of ?pratiṣṭhākaustubha

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhākaustubham pratiṣṭhākaustubhe pratiṣṭhākaustubhāni
Vocativepratiṣṭhākaustubha pratiṣṭhākaustubhe pratiṣṭhākaustubhāni
Accusativepratiṣṭhākaustubham pratiṣṭhākaustubhe pratiṣṭhākaustubhāni
Instrumentalpratiṣṭhākaustubhena pratiṣṭhākaustubhābhyām pratiṣṭhākaustubhaiḥ
Dativepratiṣṭhākaustubhāya pratiṣṭhākaustubhābhyām pratiṣṭhākaustubhebhyaḥ
Ablativepratiṣṭhākaustubhāt pratiṣṭhākaustubhābhyām pratiṣṭhākaustubhebhyaḥ
Genitivepratiṣṭhākaustubhasya pratiṣṭhākaustubhayoḥ pratiṣṭhākaustubhānām
Locativepratiṣṭhākaustubhe pratiṣṭhākaustubhayoḥ pratiṣṭhākaustubheṣu

Compound pratiṣṭhākaustubha -

Adverb -pratiṣṭhākaustubham -pratiṣṭhākaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria